Śrīkoṣa
Chapter 27

Verse 27.154

तत्पूर्वभागे कर्तव्यं कुण्डं लक्षणसंयुतम् ।
कुण्डपार्श्वे मुनिश्रेष्ठ वेदिं कुर्याद्यथाविधि ॥ २७।१४८ ॥