Śrīkoṣa
Chapter 4

Verse 4.36

तन्मण्डलाधिपो राजा कारकः स्थापकस्तथा ।
उन्मूमिला भवन्त्येते तस्माद्गर्भं विशोधयेत् ॥ ४।३६ ॥