Śrīkoṣa
Chapter 27

Verse 27.158

तत्रोपरि लिखेत् पद्ममष्टपत्रदलाकृति ।
गोमयेन समालिप्य द्वादशाक्षरविद्यया ॥ २७।१५२ ॥