Śrīkoṣa
Chapter 27

Verse 27.159

प्रोक्षयेत्तेन मन्त्रेण कुशपूतेन वारिणा ।
पालिका चाङ्कुरोपेतमष्टमङ्गलसंयुतम् ॥ २७।१५३ ॥