Śrīkoṣa
Chapter 27

Verse 27.161

पुण्याहं वाचयित्वा तु प्रोक्षयित्वा कुशाम्भसा ।
स्वस्तिसूक्तं ततोच्चार्य(?)ब्राह्मणैः सह मन्त्रवित् ॥ २७।१५५ ॥