Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.166
Previous
Next
Original
अश्वत्थपल्लवैर्युक्तांश्चक्रिकाभिः पिधाय तु ।
एवं लक्षणसंयुक्तकुम्भेष्वावाहयेत् क्रमात् ॥ २७।१६० ॥
Previous Verse
Next Verse