Śrīkoṣa
Chapter 27

Verse 27.169

पूर्वादि चाष्टकुम्भेषु तच्छेषेण बलिं क्षिपेत् ।
वासुदेवादिकान् ज्ञात्वा स्वनाम्नैव पृथक् पृथक् ॥ २७।१६३ ॥