Śrīkoṣa
Chapter 27

Verse 27.175

कारयेत् पूर्ववत् सम्यक् साधकः परमार्थवित् ।
होमान्ते चानयेत् कुम्भात्तच्चक्षुर्मूलबेरके ॥ २७।१६९ ॥