Śrīkoṣa
Chapter 27

Verse 27.181

यः कारयेत्तु मतिमान् तत्फलं समवाप्नुयात् ।
यागमण्डपपूजां तु विना चेदुत्सवं कुरु ॥ २७।१७५ ॥