Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.182
Previous
Next
Original
केवलं होममात्रेण चाप्यलं तु महोत्सवम् ।
धन्यं यशस्यमायुष्यं सर्वपापनिकृन्तनम् ॥ २७।१७६ ॥
इति श्रीपाञ्चारात्रे विष्वक्सेनसंहितायां [उत्सवविधिर्नाम] सप्तविंशो ऽध्यायः ॥
Previous Verse
Next Verse