Śrīkoṣa
Chapter 28

Verse 28.3

नवाहे सप्तपञ्चाहे त्र्यहैकाहमथापि वा ।
अङ्कुरार्पणमेतेषु सर्वसम्पत्सुखावहम् ॥ २८।३ ॥