Śrīkoṣa
Chapter 28

Verse 28.6

पालिकाघटिका चैव शरावश्च त्रिधा मुने ।
उक्तमस्मिन् महातन्त्रे चोत्सवे षोडशान् क्रमात् ॥ २८।६ ॥