Śrīkoṣa
Chapter 28

Verse 28.7

प्रत्यकं पालिकादीनि लक्षणैः सह नारद ।
कश्चिदस्मिन् विशेषो ऽस्ति तं विशेषं शृणु क्रमात् ॥ २८।७ ॥