Śrīkoṣa
Chapter 28

Verse 28.8

प्रत्येकं द्वादशं वापि केवलाः पालिकास्तथा ।
पालिकाषोडशं वापि द्वादशं नवकं तु वा(?) ॥ २८।८ ॥