Śrīkoṣa
Chapter 28

Verse 28.11

अङ्कुरार्पणकार्ये ऽस्मिन् सूत्रपातं न कारयेत् ।
विशेषमत्र वक्ष्यामि पद्मसूत्रविधिं शृणु ॥ २८।११ ॥