Śrīkoṣa
Chapter 28

Verse 28.12

त्रिहस्तपरिमाणं तु चैव गोमयेनानुलेपयेत् ।
तस्योर्ध्वे शालिमास्तीर्य तन्मध्ये ऽब्जमथालिखेत् ॥ २८।१२ ॥