Śrīkoṣa
Chapter 28

Verse 28.13

त्र्यहैकाहोत्सवे चैव स्नपने मुनिसत्तम ।
अमावास्यादिकार्ये ऽस्मिन् षोडशं द्वादशं तु(?) वा ॥ २८।१३ ॥