Śrīkoṣa
Chapter 28

Verse 28.15

तथा दीक्षाविधाने तु प्रत्येकं षोडश क्रमात् ।
द्वादशं वाथ निःशेषं पालिकादींश्च कारयेत् ॥ २८।१५ ॥