Śrīkoṣa
Chapter 28

Verse 28.17

पालिका षोडशं चेत्तु दलं पञ्चदशं लिखेत् ।
द्वादशं पालिका चेत्तु तादृशं पद्ममालिखेत् ॥ २८।१७ ॥