Śrīkoṣa
Chapter 28

Verse 28.18

कर्णिकदिदलेष्वेषु कारयेत् प्रथमाक्षरम् ।
अथवा मुनिशार्दूल अष्टपत्राब्जमालिखेत् ॥ २८।१८ ॥