Śrīkoṣa
Chapter 28

Verse 28.24

हविषा चाक्षतैर्वापि पुष्पैर्वाथ बलिं क्षिपेत् ।
अमावास्योत्सवाद्येषु सम्प्रोक्तं चाङ्कुरार्पणम् ॥ २८।२४ ॥