Śrīkoṣa
Chapter 28

Verse 28.25

उत्सवप्रतिमां वापि स्नपनार्चामथापि वा ।
बलिबिम्बं तु वा चक्रबिम्बमेकमथापि वा ॥ २८।२५ ॥