Śrīkoṣa
Chapter 5

Verse 5.2

खदिरादीनि गृह्णीयात् याज्ञिकानि विशेषतः ।
तल्लक्षणं प्रवक्ष्यामि शृणु पूर्वं शचीपते ॥ ५।२ ॥