Śrīkoṣa
Chapter 28

Verse 28.28

शालिभिर्वेदिकां सम्यक् कृत्वा मण्डपमध्यमे ।
तदर्धं तण्डुलैर्वेदिं तन्मध्ये तु समाचरेत् ॥ २८।२८ ॥