Śrīkoṣa
Chapter 28

Verse 28.29

धान्याभावे यथावेदिर्यथालाभं प्रशस्यते ।
यजमानेच्छया वेदिं कुर्यात्तन्त्रविचक्षणः ॥ २८।२९ ॥