Śrīkoṣa
Chapter 28

Verse 28.34

पूरयेत्तण्डुलं शुद्धं कुन्देन्दुधवलप्रभम् ।
तण्डुलोर्ध्वे ऽब्जमालिख्य चाष्टपत्रं सकर्णिकम् ॥ २८।३४ ॥