Śrīkoṣa
Chapter 28

Verse 28.38

अङ्गुष्ठानामिकाभ्यां तु आचार्यो मन्त्रमुच्चरन् ।
धूपात् भस्मं(?)समादाय रक्षां कृत्वा समन्त्रतः ॥ २८।३८ ॥