Śrīkoṣa
Chapter 28

Verse 28.39

ललाटे चाष्टदिग्बन्धं देवस्य परितः क्रमात् ।
हविर्निवेदयेत् पश्चात् साधकः परमेष्ठिना ॥ २८।३९ ॥