Śrīkoṣa
Chapter 28

Verse 28.40

अपूपादीनि सर्वाणि उपहाराणि दापयेत् ।
पानीयं च ततो दद्यात् मुखवासं निवेदयेत् ॥ २८।४० ॥