Śrīkoṣa
Chapter 28

Verse 28.47

देवेशं चार्चयेत् सम्यक् सूक्तेन पुरुषेण च ।
वस्त्राभरणपुष्पाद्यैरलङ्कृत्य प्रयत्नतः ॥ २८।४७ ॥