Śrīkoṣa
Chapter 28

Verse 28.48

हविर्निवेदयेत् पश्चात् ताम्बूलं च तथैव च ।
आचार्यः समलङ्कृत्य होमकर्म समारभेत् ॥ २८।४८ ॥