Śrīkoṣa
Chapter 28

Verse 28.50

कारयेत् स्वस्वजिह्वायां समिदादि यथाक्रमम् ।
समिधो मूलमन्त्रेण छन्दोमूलेन वै घृतम् ॥ २८।५० ॥