Śrīkoṣa
Chapter 28

Verse 28.52

बलिद्रव्यं च जुहुयात् चतुर्थ्यन्तादिना मुने ।
प्रायश्चित्ताहुतिं हूयात् पञ्चोपनिषदैः क्रमात् ॥ २८।५२ ॥