Śrīkoṣa
Chapter 28

Verse 28.53

पूर्णाहुतिं ततो हुत्वा द्वादशाक्षरविद्यया ।
नित्ये महोत्सवे चैव अमावास्योत्सवादिषु ॥ २८।५३ ॥