Śrīkoṣa
Chapter 28

Verse 28.54

ब्रह्मप्रणीतमिध्मौ च नेष्यते मुनिसत्तम ।
एतत्ते कथितो होम अमावास्योत्सवादिषु ॥ २८।५४ ॥