Śrīkoṣa
Chapter 28

Verse 28.61

तद्बिम्बं शिबिकाद्येषु समारोप्य समाहितः ।
रथं तु शिबिकां वापि गजं वाश्ववरं तु वा ॥ २८।६१ ॥