Śrīkoṣa
Chapter 28

Verse 28.72

पाद्यादिसप्तकं दत्वा ततः स्नपनमारभेत् ।
मण्डपं समलङ्कृत्य शालिना वेदिमाचरेत् ॥ २८।७२ ॥