Śrīkoṣa
Chapter 28

Verse 28.75

पाद्यं तु मध्यमे भागे पूर्वभागेर्ऽघ्यमेव च ।
याम्ये त्वाचमनीयं स्याद्गन्धं वारुणगोचरे ॥ २८।७५ ॥