Śrīkoṣa
Chapter 28

Verse 28.77

ऐशान्ये विन्यसेदाज्यं गन्धयुक्तं शुभं मुने ।
एवं तु नवकं स्थाप्य कूर्चांस्तेषु विनिक्षिपेत् ॥ २८।७७ ॥