Śrīkoṣa
Chapter 28

Verse 28.78

चक्रिकां स्थापयेत्तेषु गन्धपुष्पं विनिक्षिपेत् ।
ततस्तु रजनीचूर्णं पूर्वे वा चोत्तरे ऽथ वा ॥ २८।७८ ॥