Śrīkoṣa
Chapter 28

Verse 28.82

स्वनाम्ना चैव सर्वेषां मन्त्रं तु मुनिपुङ्गव ।
षडक्षरमनुस्मृत्य साधकः परमार्थवित् ॥ २८।८२ ॥