Śrīkoṣa
Chapter 28

Verse 28.85

तं गृहीत्वा तु भक्तानां सर्वेषां मूर्ध्नि निक्षिपेत् ।
गङ्गास्नानफलं पुण्यं सर्वपापप्रणाशनम् ॥ २८।८५ ॥