Śrīkoṣa
Chapter 28

Verse 28.95

स याति विष्णुसालोक्यं विष्णुसारूप्यमेव च ।
अथ वा मुनिशार्दूल तीर्थस्नानविधिं शृणु ॥ २८।९५ ॥