Śrīkoṣa
Chapter 5

Verse 5.9

मणिबन्धः कलायामो बन्धकान् प्रतिमस्करम् ।
आयामो मध्यमाङ्गुल्यां पञ्चाङ्गुल इति स्मृतः ॥ ५।९ ॥