Śrīkoṣa
Chapter 28

Verse 28.97

वासाधिवासने प्रोक्तं प्रपालक्षणमुत्तमम् ।
एवं लक्षणसंयुक्तां प्रपां कृत्वा मुनीश्वर ॥ २८।९७ ॥