Śrīkoṣa
Chapter 28

Verse 28.100

तीर्थस्नानं ततो ब्रह्मन् महाजनसमन्वितम् ।
नद्यां ह्रदे तटाके वा देवेशं स्नानमाचरेत् ॥ २८।१०० ॥