Śrīkoṣa
Chapter 28

Verse 28.103

साधकेच्छानुरूपेण यथायोगं समाचरेत् ।
तीर्थस्नानविधिः प्रोक्तः पूर्वपूर्वा गरीयसी ॥ २८।१०३ ॥