Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 28
Verse 28.104
Previous
Next
Original
एवं सङ्क्षेपतः प्रोक्तममावास्योत्सवं परम् ।
अन्यथा निष्फलं याति रोगवृद्धिर्धनक्षयः ॥ २८।१०४ ॥
तस्मात् सर्वप्रयत्नेन कारयेद्विधिपूर्वकम् ॥
इति श्रीपञ्चरात्रे विष्वक्सेनसंहितायां अमावास्योत्सवविधिर्नामाष्टाविंशो ऽध्यायः ॥
Previous Verse
Next Verse