Śrīkoṣa
Chapter 29

Verse 29.1

एकोनत्रिंशो ऽध्यायः
विष्वक्सेनः---
राघवस्यैव वक्ष्यामि तथा जन्मदिनक्रियाम् ।
ऋक्षे पुनर्वसौ कार्यं चैत्रे नावमिके तिथौ ॥ २९।१ ॥