Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 29
Verse 29.1
Previous
Next
Original
एकोनत्रिंशो ऽध्यायः
विष्वक्सेनः---
राघवस्यैव वक्ष्यामि तथा जन्मदिनक्रियाम् ।
ऋक्षे पुनर्वसौ कार्यं चैत्रे नावमिके तिथौ ॥ २९।१ ॥
Previous Verse
Next Verse