Śrīkoṣa
Chapter 29

Verse 29.3

स्नपनं विधिवत् कृत्वा सायाह्ने राघवस्य तु ।
आचार्यं पूजयेत् पश्चात् वस्त्रहेमाङ्गुलीयकैः ॥ २९।३ ॥